A 338-35 Ekādaśīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/35
Title: Ekādaśīvratakathā
Dimensions: 22 x 10 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5485
Remarks:


Reel No. A 338-35 Inventory No. 20559

Title Ekādaśīvratakathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.0 cm

Folios 8

Lines per Folio 11

Foliation figures in the upper left and lower right-hand margin beneath the Title Ekāºº Māºº and rāma Jyeṣṭhavadi in upper right corner

Place of Deposit NAK

Accession No. 5/5485

Manuscript Features

4 pages added

exp.1 || jaiṣṭhasyaikādaśī 2 māhātmyaṃ patra 4 || aparānāma ||

foll. 14,15,17,18 added later āmlakī-caitrakṛṣṇaikādaśīvarṇana

Excerpts

Beginning

śrigurubhyo namaḥ ||

śrīkṛṣṇa uvāca ||

śṛṇū rājan pravakṣyāmi sarvepūtā bhavaṃti te ||

kūṭamān kūṭa[[bhāṣī ca kūṭasākṣī]] vadeta (!) yaḥ ||

kūṭaṃ mithyābhāṣaṇaṃ vaidyakṃ ca

te sarve kūṭakā jñeyāḥ pataṃṭi narake dhruvaṃ ||

aparaṃ sevanād rājan mahāpāpād viśudhyati ||

kṣatriyaḥ kṣātradharme (!) ca tyaktā caiva palāyate ||

so patan narake ghore yāvadiṃdrāś caturdaśa (!) || (fol. 1v1–5)

End

upānahau ca yo dadyāt pātrabhūte dvijottame ||

sa sauvarṇena yānena svargaloke mahīyate ||

yaś cemāṃ śṛṇuyād bhaktyā yaś cāpi parikīrttayet ||

ubhau tau svargam āyātau nātra kāryā vicāraṇā ||

yat phalaṃ svarṇabhārasya rāhugraste divākare ||

kṛtvā śrāddhaṃ gayāyāṃ vā tad asyāḥ śravaṇād api || || || (fol. 4v4–7)

Colophon

iti śrībrahmavaivarttapurāṇe jyeṣṭhaśuklaikādaśīmāhātmyaṃ samāptaṃ || || || || jauṣṭhasyaikādaśīmahātmayaṃ patra 4 nirjalā nāma (fol. 4v7–9)

skaṃdapurāṇe phālguṇkṛṣṇavijayaikādaśī samāptaṃ || || (fol. 14r1)

Microfilm Details

Reel No. A 388/35

Date of Filming 02-05-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 31-12-2003

Bibliography